B 401-8 Saundaryalaharī
Manuscript culture infobox
Filmed in: B 401/8
Title: Saundaryalaharī
Dimensions: 24.6 x 10.7 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1837
Remarks:
Reel No. B 401/8
Inventory No. 64197
Title Saundaryalaharῑ
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.6 x 10.7 cm
Binding Hole(s)
Folios 88
Lines per Folio 7–8
Foliation figures on the verso; in the lower of the right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1837
Manuscript Features
Excerpts
«Beginning»
śrīgurugaṇeśābhyān namaḥ || ||
śrītripurāsundaryai namaḥ || ||
oṁ namaḥ || ||
vāraṃ vāram udārasasmitamukhāśikyoparisthāpitaṃ
hāraṃ hāram udu(!)khaloparigato haiyaṃgavīnaṃ haṭhāt ||
āyāṃtī purato vilokya jananīm ādāya yaṣṭiṃ kare
dhāvan dhāvam iha prakāśitabhayaṃ pāyāt samāyārbhakaḥ || 1 ||
kalhārotpalakairavāṃbujadalāmākandasanmanjarī
kodaṇḍaṃ karapaṃkajena dadhatīṃ puṃḍre sudaṇḍodbhavaṃ
sauvarṇāṅkuśapāsapāṇim aruṇām āraktavastrāvṛtām
(ānāmn)āmbujasaṃsthitāṃ trinayanāṃ candrārdhacuḍāṃ bhaje || 2 ||
praṇamya śaṃkarācāryacaraṇāmvuruhadvayam ||
ānandalaharīstotram viṣṇupakṣe ʼpi lakṣaye || 3 || (fol. 1v1–8)
«End»
pṛṣā kṛtvā gotraskhalanam atha vai lakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇayugale tāḍayati te ||
cirādaṃtaśalyaṃ dahanakṛtam unmīlitavatā
tulākoṭi⌠⌠kvā⌡⌡ṇaiḥ kilikilitam īśānaripuṇā || 87
te tava caraṇakamale bhartāraṃ śivaṃ lalāṭe tāḍayati sati tulākoṭikvāṇaiḥ nūpuradhvanibhiḥ īśānaripuṇā kāmena kilikilitaṃ śauryeṇa garjitaṃ jitaśātravadarghyasya partijñā pūraṇī kṛtā | vīrasya garjītaṃ siṃhanādaṃ kilikilā tatheti viśvabhartāraṃ kīdṛśaṃ pṛṣā mithyaiva gotrasuvala (fol. 91 v 2–7)
«Colophon»
Microfilm Details
Reel No. B 401/8
Date of Filming 26-02-1973
Exposures 91
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 18-03-2014
Bibliography