B 401-8 Saundaryalaharī

Manuscript culture infobox

Filmed in: B 401/8
Title: Saundaryalaharī
Dimensions: 24.6 x 10.7 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1837
Remarks:


Reel No. B 401/8

Inventory No. 64197

Title Saundaryalaharῑ

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.6 x 10.7 cm

Binding Hole(s)

Folios 88

Lines per Folio 7–8

Foliation figures on the verso; in the lower of the right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1837

Manuscript Features

Excerpts

«Beginning»

śrīgurugaṇeśābhyān namaḥ || ||

śrītripurāsundaryai namaḥ || ||

oṁ namaḥ || ||

vāraṃ vāram udārasasmitamukhāśikyoparisthāpitaṃ

hāraṃ hāram udu(!)khaloparigato haiyaṃgavīnaṃ haṭhāt ||

āyāṃtī purato vilokya jananīm ādāya yaṣṭiṃ kare

dhāvan dhāvam iha prakāśitabhayaṃ pāyāt samāyārbhakaḥ || 1 ||

kalhārotpalakairavāṃbujadalāmākandasanmanjarī

kodaṇḍaṃ karapaṃkajena dadhatīṃ puṃḍre sudaṇḍodbhavaṃ

sauvarṇāṅkuśapāsapāṇim aruṇām āraktavastrāvṛtām

(ānāmn)āmbujasaṃsthitāṃ trinayanāṃ candrārdhacuḍāṃ bhaje || 2 ||

praṇamya śaṃkarācāryacaraṇāmvuruhadvayam ||

ānandalaharīstotram viṣṇupakṣe ʼpi lakṣaye || 3 || (fol. 1v1–8)


«End»

pṛṣā kṛtvā gotraskhalanam atha vai lakṣyanamitaṃ

lalāṭe bhartāraṃ caraṇayugale tāḍayati te ||

cirādaṃtaśalyaṃ dahanakṛtam unmīlitavatā

tulākoṭi⌠⌠kvā⌡⌡ṇaiḥ kilikilitam īśānaripuṇā || 87

te tava caraṇakamale bhartāraṃ śivaṃ lalāṭe tāḍayati sati tulākoṭikvāṇaiḥ nūpuradhvanibhiḥ īśānaripuṇā kāmena kilikilitaṃ śauryeṇa garjitaṃ jitaśātravadarghyasya partijñā pūraṇī kṛtā | vīrasya garjītaṃ siṃhanādaṃ kilikilā tatheti viśvabhartāraṃ kīdṛśaṃ pṛṣā mithyaiva gotrasuvala (fol. 91 v 2–7)


«Colophon»

Microfilm Details

Reel No. B 401/8

Date of Filming 26-02-1973

Exposures 91

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 18-03-2014

Bibliography